Declension table of ābhiprāyika

Deva

MasculineSingularDualPlural
Nominativeābhiprāyikaḥ ābhiprāyikau ābhiprāyikāḥ
Vocativeābhiprāyika ābhiprāyikau ābhiprāyikāḥ
Accusativeābhiprāyikam ābhiprāyikau ābhiprāyikān
Instrumentalābhiprāyikeṇa ābhiprāyikābhyām ābhiprāyikaiḥ ābhiprāyikebhiḥ
Dativeābhiprāyikāya ābhiprāyikābhyām ābhiprāyikebhyaḥ
Ablativeābhiprāyikāt ābhiprāyikābhyām ābhiprāyikebhyaḥ
Genitiveābhiprāyikasya ābhiprāyikayoḥ ābhiprāyikāṇām
Locativeābhiprāyike ābhiprāyikayoḥ ābhiprāyikeṣu

Compound ābhiprāyika -

Adverb -ābhiprāyikam -ābhiprāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria