Declension table of ?ābhimanyava

Deva

MasculineSingularDualPlural
Nominativeābhimanyavaḥ ābhimanyavau ābhimanyavāḥ
Vocativeābhimanyava ābhimanyavau ābhimanyavāḥ
Accusativeābhimanyavam ābhimanyavau ābhimanyavān
Instrumentalābhimanyavena ābhimanyavābhyām ābhimanyavaiḥ ābhimanyavebhiḥ
Dativeābhimanyavāya ābhimanyavābhyām ābhimanyavebhyaḥ
Ablativeābhimanyavāt ābhimanyavābhyām ābhimanyavebhyaḥ
Genitiveābhimanyavasya ābhimanyavayoḥ ābhimanyavānām
Locativeābhimanyave ābhimanyavayoḥ ābhimanyaveṣu

Compound ābhimanyava -

Adverb -ābhimanyavam -ābhimanyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria