Declension table of ?ābhimānika

Deva

MasculineSingularDualPlural
Nominativeābhimānikaḥ ābhimānikau ābhimānikāḥ
Vocativeābhimānika ābhimānikau ābhimānikāḥ
Accusativeābhimānikam ābhimānikau ābhimānikān
Instrumentalābhimānikena ābhimānikābhyām ābhimānikaiḥ ābhimānikebhiḥ
Dativeābhimānikāya ābhimānikābhyām ābhimānikebhyaḥ
Ablativeābhimānikāt ābhimānikābhyām ābhimānikebhyaḥ
Genitiveābhimānikasya ābhimānikayoḥ ābhimānikānām
Locativeābhimānike ābhimānikayoḥ ābhimānikeṣu

Compound ābhimānika -

Adverb -ābhimānikam -ābhimānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria