Declension table of ?ābhikāmika

Deva

NeuterSingularDualPlural
Nominativeābhikāmikam ābhikāmike ābhikāmikāni
Vocativeābhikāmika ābhikāmike ābhikāmikāni
Accusativeābhikāmikam ābhikāmike ābhikāmikāni
Instrumentalābhikāmikena ābhikāmikābhyām ābhikāmikaiḥ
Dativeābhikāmikāya ābhikāmikābhyām ābhikāmikebhyaḥ
Ablativeābhikāmikāt ābhikāmikābhyām ābhikāmikebhyaḥ
Genitiveābhikāmikasya ābhikāmikayoḥ ābhikāmikānām
Locativeābhikāmike ābhikāmikayoḥ ābhikāmikeṣu

Compound ābhikāmika -

Adverb -ābhikāmikam -ābhikāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria