Declension table of ?ābhijñānika

Deva

NeuterSingularDualPlural
Nominativeābhijñānikam ābhijñānike ābhijñānikāni
Vocativeābhijñānika ābhijñānike ābhijñānikāni
Accusativeābhijñānikam ābhijñānike ābhijñānikāni
Instrumentalābhijñānikena ābhijñānikābhyām ābhijñānikaiḥ
Dativeābhijñānikāya ābhijñānikābhyām ābhijñānikebhyaḥ
Ablativeābhijñānikāt ābhijñānikābhyām ābhijñānikebhyaḥ
Genitiveābhijñānikasya ābhijñānikayoḥ ābhijñānikānām
Locativeābhijñānike ābhijñānikayoḥ ābhijñānikeṣu

Compound ābhijñānika -

Adverb -ābhijñānikam -ābhijñānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria