Declension table of ?ābhijitya

Deva

MasculineSingularDualPlural
Nominativeābhijityaḥ ābhijityau ābhijityāḥ
Vocativeābhijitya ābhijityau ābhijityāḥ
Accusativeābhijityam ābhijityau ābhijityān
Instrumentalābhijityena ābhijityābhyām ābhijityaiḥ ābhijityebhiḥ
Dativeābhijityāya ābhijityābhyām ābhijityebhyaḥ
Ablativeābhijityāt ābhijityābhyām ābhijityebhyaḥ
Genitiveābhijityasya ābhijityayoḥ ābhijityānām
Locativeābhijitye ābhijityayoḥ ābhijityeṣu

Compound ābhijitya -

Adverb -ābhijityam -ābhijityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria