Declension table of ?ābhijita

Deva

NeuterSingularDualPlural
Nominativeābhijitam ābhijite ābhijitāni
Vocativeābhijita ābhijite ābhijitāni
Accusativeābhijitam ābhijite ābhijitāni
Instrumentalābhijitena ābhijitābhyām ābhijitaiḥ
Dativeābhijitāya ābhijitābhyām ābhijitebhyaḥ
Ablativeābhijitāt ābhijitābhyām ābhijitebhyaḥ
Genitiveābhijitasya ābhijitayoḥ ābhijitānām
Locativeābhijite ābhijitayoḥ ābhijiteṣu

Compound ābhijita -

Adverb -ābhijitam -ābhijitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria