Declension table of ?ābhijita

Deva

MasculineSingularDualPlural
Nominativeābhijitaḥ ābhijitau ābhijitāḥ
Vocativeābhijita ābhijitau ābhijitāḥ
Accusativeābhijitam ābhijitau ābhijitān
Instrumentalābhijitena ābhijitābhyām ābhijitaiḥ ābhijitebhiḥ
Dativeābhijitāya ābhijitābhyām ābhijitebhyaḥ
Ablativeābhijitāt ābhijitābhyām ābhijitebhyaḥ
Genitiveābhijitasya ābhijitayoḥ ābhijitānām
Locativeābhijite ābhijitayoḥ ābhijiteṣu

Compound ābhijita -

Adverb -ābhijitam -ābhijitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria