Declension table of ?ābhijanā

Deva

FeminineSingularDualPlural
Nominativeābhijanā ābhijane ābhijanāḥ
Vocativeābhijane ābhijane ābhijanāḥ
Accusativeābhijanām ābhijane ābhijanāḥ
Instrumentalābhijanayā ābhijanābhyām ābhijanābhiḥ
Dativeābhijanāyai ābhijanābhyām ābhijanābhyaḥ
Ablativeābhijanāyāḥ ābhijanābhyām ābhijanābhyaḥ
Genitiveābhijanāyāḥ ābhijanayoḥ ābhijanānām
Locativeābhijanāyām ābhijanayoḥ ābhijanāsu

Adverb -ābhijanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria