Declension table of ?ābhijana

Deva

NeuterSingularDualPlural
Nominativeābhijanam ābhijane ābhijanāni
Vocativeābhijana ābhijane ābhijanāni
Accusativeābhijanam ābhijane ābhijanāni
Instrumentalābhijanena ābhijanābhyām ābhijanaiḥ
Dativeābhijanāya ābhijanābhyām ābhijanebhyaḥ
Ablativeābhijanāt ābhijanābhyām ābhijanebhyaḥ
Genitiveābhijanasya ābhijanayoḥ ābhijanānām
Locativeābhijane ābhijanayoḥ ābhijaneṣu

Compound ābhijana -

Adverb -ābhijanam -ābhijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria