Declension table of ?ābhijana

Deva

MasculineSingularDualPlural
Nominativeābhijanaḥ ābhijanau ābhijanāḥ
Vocativeābhijana ābhijanau ābhijanāḥ
Accusativeābhijanam ābhijanau ābhijanān
Instrumentalābhijanena ābhijanābhyām ābhijanaiḥ ābhijanebhiḥ
Dativeābhijanāya ābhijanābhyām ābhijanebhyaḥ
Ablativeābhijanāt ābhijanābhyām ābhijanebhyaḥ
Genitiveābhijanasya ābhijanayoḥ ābhijanānām
Locativeābhijane ābhijanayoḥ ābhijaneṣu

Compound ābhijana -

Adverb -ābhijanam -ābhijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria