Declension table of ?ābhijātya

Deva

NeuterSingularDualPlural
Nominativeābhijātyam ābhijātye ābhijātyāni
Vocativeābhijātya ābhijātye ābhijātyāni
Accusativeābhijātyam ābhijātye ābhijātyāni
Instrumentalābhijātyena ābhijātyābhyām ābhijātyaiḥ
Dativeābhijātyāya ābhijātyābhyām ābhijātyebhyaḥ
Ablativeābhijātyāt ābhijātyābhyām ābhijātyebhyaḥ
Genitiveābhijātyasya ābhijātyayoḥ ābhijātyānām
Locativeābhijātye ābhijātyayoḥ ābhijātyeṣu

Compound ābhijātya -

Adverb -ābhijātyam -ābhijātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria