Declension table of ?ābhīśavottara

Deva

NeuterSingularDualPlural
Nominativeābhīśavottaram ābhīśavottare ābhīśavottarāṇi
Vocativeābhīśavottara ābhīśavottare ābhīśavottarāṇi
Accusativeābhīśavottaram ābhīśavottare ābhīśavottarāṇi
Instrumentalābhīśavottareṇa ābhīśavottarābhyām ābhīśavottaraiḥ
Dativeābhīśavottarāya ābhīśavottarābhyām ābhīśavottarebhyaḥ
Ablativeābhīśavottarāt ābhīśavottarābhyām ābhīśavottarebhyaḥ
Genitiveābhīśavottarasya ābhīśavottarayoḥ ābhīśavottarāṇām
Locativeābhīśavottare ābhīśavottarayoḥ ābhīśavottareṣu

Compound ābhīśavottara -

Adverb -ābhīśavottaram -ābhīśavottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria