Declension table of ?ābhīśavādya

Deva

NeuterSingularDualPlural
Nominativeābhīśavādyam ābhīśavādye ābhīśavādyāni
Vocativeābhīśavādya ābhīśavādye ābhīśavādyāni
Accusativeābhīśavādyam ābhīśavādye ābhīśavādyāni
Instrumentalābhīśavādyena ābhīśavādyābhyām ābhīśavādyaiḥ
Dativeābhīśavādyāya ābhīśavādyābhyām ābhīśavādyebhyaḥ
Ablativeābhīśavādyāt ābhīśavādyābhyām ābhīśavādyebhyaḥ
Genitiveābhīśavādyasya ābhīśavādyayoḥ ābhīśavādyānām
Locativeābhīśavādye ābhīśavādyayoḥ ābhīśavādyeṣu

Compound ābhīśavādya -

Adverb -ābhīśavādyam -ābhīśavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria