Declension table of ?ābhīśava

Deva

NeuterSingularDualPlural
Nominativeābhīśavam ābhīśave ābhīśavāni
Vocativeābhīśava ābhīśave ābhīśavāni
Accusativeābhīśavam ābhīśave ābhīśavāni
Instrumentalābhīśavena ābhīśavābhyām ābhīśavaiḥ
Dativeābhīśavāya ābhīśavābhyām ābhīśavebhyaḥ
Ablativeābhīśavāt ābhīśavābhyām ābhīśavebhyaḥ
Genitiveābhīśavasya ābhīśavayoḥ ābhīśavānām
Locativeābhīśave ābhīśavayoḥ ābhīśaveṣu

Compound ābhīśava -

Adverb -ābhīśavam -ābhīśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria