Declension table of ?ābhīrakī

Deva

FeminineSingularDualPlural
Nominativeābhīrakī ābhīrakyau ābhīrakyaḥ
Vocativeābhīraki ābhīrakyau ābhīrakyaḥ
Accusativeābhīrakīm ābhīrakyau ābhīrakīḥ
Instrumentalābhīrakyā ābhīrakībhyām ābhīrakībhiḥ
Dativeābhīrakyai ābhīrakībhyām ābhīrakībhyaḥ
Ablativeābhīrakyāḥ ābhīrakībhyām ābhīrakībhyaḥ
Genitiveābhīrakyāḥ ābhīrakyoḥ ābhīrakīṇām
Locativeābhīrakyām ābhīrakyoḥ ābhīrakīṣu

Compound ābhīraki - ābhīrakī -

Adverb -ābhīraki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria