Declension table of ?ābhīraka

Deva

NeuterSingularDualPlural
Nominativeābhīrakam ābhīrake ābhīrakāṇi
Vocativeābhīraka ābhīrake ābhīrakāṇi
Accusativeābhīrakam ābhīrake ābhīrakāṇi
Instrumentalābhīrakeṇa ābhīrakābhyām ābhīrakaiḥ
Dativeābhīrakāya ābhīrakābhyām ābhīrakebhyaḥ
Ablativeābhīrakāt ābhīrakābhyām ābhīrakebhyaḥ
Genitiveābhīrakasya ābhīrakayoḥ ābhīrakāṇām
Locativeābhīrake ābhīrakayoḥ ābhīrakeṣu

Compound ābhīraka -

Adverb -ābhīrakam -ābhīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria