Declension table of ?ābhīlā

Deva

FeminineSingularDualPlural
Nominativeābhīlā ābhīle ābhīlāḥ
Vocativeābhīle ābhīle ābhīlāḥ
Accusativeābhīlām ābhīle ābhīlāḥ
Instrumentalābhīlayā ābhīlābhyām ābhīlābhiḥ
Dativeābhīlāyai ābhīlābhyām ābhīlābhyaḥ
Ablativeābhīlāyāḥ ābhīlābhyām ābhīlābhyaḥ
Genitiveābhīlāyāḥ ābhīlayoḥ ābhīlānām
Locativeābhīlāyām ābhīlayoḥ ābhīlāsu

Adverb -ābhīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria