Declension table of ?ābhīla

Deva

MasculineSingularDualPlural
Nominativeābhīlaḥ ābhīlau ābhīlāḥ
Vocativeābhīla ābhīlau ābhīlāḥ
Accusativeābhīlam ābhīlau ābhīlān
Instrumentalābhīlena ābhīlābhyām ābhīlaiḥ ābhīlebhiḥ
Dativeābhīlāya ābhīlābhyām ābhīlebhyaḥ
Ablativeābhīlāt ābhīlābhyām ābhīlebhyaḥ
Genitiveābhīlasya ābhīlayoḥ ābhīlānām
Locativeābhīle ābhīlayoḥ ābhīleṣu

Compound ābhīla -

Adverb -ābhīlam -ābhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria