Declension table of ?ābhīkṣṇā

Deva

FeminineSingularDualPlural
Nominativeābhīkṣṇā ābhīkṣṇe ābhīkṣṇāḥ
Vocativeābhīkṣṇe ābhīkṣṇe ābhīkṣṇāḥ
Accusativeābhīkṣṇām ābhīkṣṇe ābhīkṣṇāḥ
Instrumentalābhīkṣṇayā ābhīkṣṇābhyām ābhīkṣṇābhiḥ
Dativeābhīkṣṇāyai ābhīkṣṇābhyām ābhīkṣṇābhyaḥ
Ablativeābhīkṣṇāyāḥ ābhīkṣṇābhyām ābhīkṣṇābhyaḥ
Genitiveābhīkṣṇāyāḥ ābhīkṣṇayoḥ ābhīkṣṇānām
Locativeābhīkṣṇāyām ābhīkṣṇayoḥ ābhīkṣṇāsu

Adverb -ābhīkṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria