Declension table of ?ābhīṣaṇa

Deva

NeuterSingularDualPlural
Nominativeābhīṣaṇam ābhīṣaṇe ābhīṣaṇāni
Vocativeābhīṣaṇa ābhīṣaṇe ābhīṣaṇāni
Accusativeābhīṣaṇam ābhīṣaṇe ābhīṣaṇāni
Instrumentalābhīṣaṇena ābhīṣaṇābhyām ābhīṣaṇaiḥ
Dativeābhīṣaṇāya ābhīṣaṇābhyām ābhīṣaṇebhyaḥ
Ablativeābhīṣaṇāt ābhīṣaṇābhyām ābhīṣaṇebhyaḥ
Genitiveābhīṣaṇasya ābhīṣaṇayoḥ ābhīṣaṇānām
Locativeābhīṣaṇe ābhīṣaṇayoḥ ābhīṣaṇeṣu

Compound ābhīṣaṇa -

Adverb -ābhīṣaṇam -ābhīṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria