Declension table of ?ābhihārikā

Deva

FeminineSingularDualPlural
Nominativeābhihārikā ābhihārike ābhihārikāḥ
Vocativeābhihārike ābhihārike ābhihārikāḥ
Accusativeābhihārikām ābhihārike ābhihārikāḥ
Instrumentalābhihārikayā ābhihārikābhyām ābhihārikābhiḥ
Dativeābhihārikāyai ābhihārikābhyām ābhihārikābhyaḥ
Ablativeābhihārikāyāḥ ābhihārikābhyām ābhihārikābhyaḥ
Genitiveābhihārikāyāḥ ābhihārikayoḥ ābhihārikāṇām
Locativeābhihārikāyām ābhihārikayoḥ ābhihārikāsu

Adverb -ābhihārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria