Declension table of ?ābhihārika

Deva

NeuterSingularDualPlural
Nominativeābhihārikam ābhihārike ābhihārikāṇi
Vocativeābhihārika ābhihārike ābhihārikāṇi
Accusativeābhihārikam ābhihārike ābhihārikāṇi
Instrumentalābhihārikeṇa ābhihārikābhyām ābhihārikaiḥ
Dativeābhihārikāya ābhihārikābhyām ābhihārikebhyaḥ
Ablativeābhihārikāt ābhihārikābhyām ābhihārikebhyaḥ
Genitiveābhihārikasya ābhihārikayoḥ ābhihārikāṇām
Locativeābhihārike ābhihārikayoḥ ābhihārikeṣu

Compound ābhihārika -

Adverb -ābhihārikam -ābhihārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria