Declension table of ?ābhihārika

Deva

MasculineSingularDualPlural
Nominativeābhihārikaḥ ābhihārikau ābhihārikāḥ
Vocativeābhihārika ābhihārikau ābhihārikāḥ
Accusativeābhihārikam ābhihārikau ābhihārikān
Instrumentalābhihārikeṇa ābhihārikābhyām ābhihārikaiḥ ābhihārikebhiḥ
Dativeābhihārikāya ābhihārikābhyām ābhihārikebhyaḥ
Ablativeābhihārikāt ābhihārikābhyām ābhihārikebhyaḥ
Genitiveābhihārikasya ābhihārikayoḥ ābhihārikāṇām
Locativeābhihārike ābhihārikayoḥ ābhihārikeṣu

Compound ābhihārika -

Adverb -ābhihārikam -ābhihārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria