Declension table of ?ābhidhātaka

Deva

NeuterSingularDualPlural
Nominativeābhidhātakam ābhidhātake ābhidhātakāni
Vocativeābhidhātaka ābhidhātake ābhidhātakāni
Accusativeābhidhātakam ābhidhātake ābhidhātakāni
Instrumentalābhidhātakena ābhidhātakābhyām ābhidhātakaiḥ
Dativeābhidhātakāya ābhidhātakābhyām ābhidhātakebhyaḥ
Ablativeābhidhātakāt ābhidhātakābhyām ābhidhātakebhyaḥ
Genitiveābhidhātakasya ābhidhātakayoḥ ābhidhātakānām
Locativeābhidhātake ābhidhātakayoḥ ābhidhātakeṣu

Compound ābhidhātaka -

Adverb -ābhidhātakam -ābhidhātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria