Declension table of ?ābhidhānika

Deva

NeuterSingularDualPlural
Nominativeābhidhānikam ābhidhānike ābhidhānikāni
Vocativeābhidhānika ābhidhānike ābhidhānikāni
Accusativeābhidhānikam ābhidhānike ābhidhānikāni
Instrumentalābhidhānikena ābhidhānikābhyām ābhidhānikaiḥ
Dativeābhidhānikāya ābhidhānikābhyām ābhidhānikebhyaḥ
Ablativeābhidhānikāt ābhidhānikābhyām ābhidhānikebhyaḥ
Genitiveābhidhānikasya ābhidhānikayoḥ ābhidhānikānām
Locativeābhidhānike ābhidhānikayoḥ ābhidhānikeṣu

Compound ābhidhānika -

Adverb -ābhidhānikam -ābhidhānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria