Declension table of ?ābhidhānīyaka

Deva

NeuterSingularDualPlural
Nominativeābhidhānīyakam ābhidhānīyake ābhidhānīyakāni
Vocativeābhidhānīyaka ābhidhānīyake ābhidhānīyakāni
Accusativeābhidhānīyakam ābhidhānīyake ābhidhānīyakāni
Instrumentalābhidhānīyakena ābhidhānīyakābhyām ābhidhānīyakaiḥ
Dativeābhidhānīyakāya ābhidhānīyakābhyām ābhidhānīyakebhyaḥ
Ablativeābhidhānīyakāt ābhidhānīyakābhyām ābhidhānīyakebhyaḥ
Genitiveābhidhānīyakasya ābhidhānīyakayoḥ ābhidhānīyakānām
Locativeābhidhānīyake ābhidhānīyakayoḥ ābhidhānīyakeṣu

Compound ābhidhānīyaka -

Adverb -ābhidhānīyakam -ābhidhānīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria