Declension table of ?ābhidhā

Deva

FeminineSingularDualPlural
Nominativeābhidhā ābhidhe ābhidhāḥ
Vocativeābhidhe ābhidhe ābhidhāḥ
Accusativeābhidhām ābhidhe ābhidhāḥ
Instrumentalābhidhayā ābhidhābhyām ābhidhābhiḥ
Dativeābhidhāyai ābhidhābhyām ābhidhābhyaḥ
Ablativeābhidhāyāḥ ābhidhābhyām ābhidhābhyaḥ
Genitiveābhidhāyāḥ ābhidhayoḥ ābhidhānām
Locativeābhidhāyām ābhidhayoḥ ābhidhāsu

Adverb -ābhidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria