Declension table of ?ābhicaraṇikī

Deva

FeminineSingularDualPlural
Nominativeābhicaraṇikī ābhicaraṇikyau ābhicaraṇikyaḥ
Vocativeābhicaraṇiki ābhicaraṇikyau ābhicaraṇikyaḥ
Accusativeābhicaraṇikīm ābhicaraṇikyau ābhicaraṇikīḥ
Instrumentalābhicaraṇikyā ābhicaraṇikībhyām ābhicaraṇikībhiḥ
Dativeābhicaraṇikyai ābhicaraṇikībhyām ābhicaraṇikībhyaḥ
Ablativeābhicaraṇikyāḥ ābhicaraṇikībhyām ābhicaraṇikībhyaḥ
Genitiveābhicaraṇikyāḥ ābhicaraṇikyoḥ ābhicaraṇikīnām
Locativeābhicaraṇikyām ābhicaraṇikyoḥ ābhicaraṇikīṣu

Compound ābhicaraṇiki - ābhicaraṇikī -

Adverb -ābhicaraṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria