Declension table of ?ābhicaraṇika

Deva

MasculineSingularDualPlural
Nominativeābhicaraṇikaḥ ābhicaraṇikau ābhicaraṇikāḥ
Vocativeābhicaraṇika ābhicaraṇikau ābhicaraṇikāḥ
Accusativeābhicaraṇikam ābhicaraṇikau ābhicaraṇikān
Instrumentalābhicaraṇikena ābhicaraṇikābhyām ābhicaraṇikaiḥ ābhicaraṇikebhiḥ
Dativeābhicaraṇikāya ābhicaraṇikābhyām ābhicaraṇikebhyaḥ
Ablativeābhicaraṇikāt ābhicaraṇikābhyām ābhicaraṇikebhyaḥ
Genitiveābhicaraṇikasya ābhicaraṇikayoḥ ābhicaraṇikānām
Locativeābhicaraṇike ābhicaraṇikayoḥ ābhicaraṇikeṣu

Compound ābhicaraṇika -

Adverb -ābhicaraṇikam -ābhicaraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria