Declension table of ?ābhicārika

Deva

NeuterSingularDualPlural
Nominativeābhicārikam ābhicārike ābhicārikāṇi
Vocativeābhicārika ābhicārike ābhicārikāṇi
Accusativeābhicārikam ābhicārike ābhicārikāṇi
Instrumentalābhicārikeṇa ābhicārikābhyām ābhicārikaiḥ
Dativeābhicārikāya ābhicārikābhyām ābhicārikebhyaḥ
Ablativeābhicārikāt ābhicārikābhyām ābhicārikebhyaḥ
Genitiveābhicārikasya ābhicārikayoḥ ābhicārikāṇām
Locativeābhicārike ābhicārikayoḥ ābhicārikeṣu

Compound ābhicārika -

Adverb -ābhicārikam -ābhicārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria