Declension table of ābhiṣeka

Deva

MasculineSingularDualPlural
Nominativeābhiṣekaḥ ābhiṣekau ābhiṣekāḥ
Vocativeābhiṣeka ābhiṣekau ābhiṣekāḥ
Accusativeābhiṣekam ābhiṣekau ābhiṣekān
Instrumentalābhiṣekeṇa ābhiṣekābhyām ābhiṣekaiḥ ābhiṣekebhiḥ
Dativeābhiṣekāya ābhiṣekābhyām ābhiṣekebhyaḥ
Ablativeābhiṣekāt ābhiṣekābhyām ābhiṣekebhyaḥ
Genitiveābhiṣekasya ābhiṣekayoḥ ābhiṣekāṇām
Locativeābhiṣeke ābhiṣekayoḥ ābhiṣekeṣu

Compound ābhiṣeka -

Adverb -ābhiṣekam -ābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria