Declension table of ?ābhiṣecanikā

Deva

FeminineSingularDualPlural
Nominativeābhiṣecanikā ābhiṣecanike ābhiṣecanikāḥ
Vocativeābhiṣecanike ābhiṣecanike ābhiṣecanikāḥ
Accusativeābhiṣecanikām ābhiṣecanike ābhiṣecanikāḥ
Instrumentalābhiṣecanikayā ābhiṣecanikābhyām ābhiṣecanikābhiḥ
Dativeābhiṣecanikāyai ābhiṣecanikābhyām ābhiṣecanikābhyaḥ
Ablativeābhiṣecanikāyāḥ ābhiṣecanikābhyām ābhiṣecanikābhyaḥ
Genitiveābhiṣecanikāyāḥ ābhiṣecanikayoḥ ābhiṣecanikānām
Locativeābhiṣecanikāyām ābhiṣecanikayoḥ ābhiṣecanikāsu

Adverb -ābhiṣecanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria