Declension table of ?ābhiṣecanika

Deva

MasculineSingularDualPlural
Nominativeābhiṣecanikaḥ ābhiṣecanikau ābhiṣecanikāḥ
Vocativeābhiṣecanika ābhiṣecanikau ābhiṣecanikāḥ
Accusativeābhiṣecanikam ābhiṣecanikau ābhiṣecanikān
Instrumentalābhiṣecanikena ābhiṣecanikābhyām ābhiṣecanikaiḥ ābhiṣecanikebhiḥ
Dativeābhiṣecanikāya ābhiṣecanikābhyām ābhiṣecanikebhyaḥ
Ablativeābhiṣecanikāt ābhiṣecanikābhyām ābhiṣecanikebhyaḥ
Genitiveābhiṣecanikasya ābhiṣecanikayoḥ ābhiṣecanikānām
Locativeābhiṣecanike ābhiṣecanikayoḥ ābhiṣecanikeṣu

Compound ābhiṣecanika -

Adverb -ābhiṣecanikam -ābhiṣecanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria