Declension table of ?ābhayajātī

Deva

FeminineSingularDualPlural
Nominativeābhayajātī ābhayajātyau ābhayajātyaḥ
Vocativeābhayajāti ābhayajātyau ābhayajātyaḥ
Accusativeābhayajātīm ābhayajātyau ābhayajātīḥ
Instrumentalābhayajātyā ābhayajātībhyām ābhayajātībhiḥ
Dativeābhayajātyai ābhayajātībhyām ābhayajātībhyaḥ
Ablativeābhayajātyāḥ ābhayajātībhyām ābhayajātībhyaḥ
Genitiveābhayajātyāḥ ābhayajātyoḥ ābhayajātīnām
Locativeābhayajātyām ābhayajātyoḥ ābhayajātīṣu

Compound ābhayajāti - ābhayajātī -

Adverb -ābhayajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria