Declension table of ?ābhayajāta

Deva

MasculineSingularDualPlural
Nominativeābhayajātaḥ ābhayajātau ābhayajātāḥ
Vocativeābhayajāta ābhayajātau ābhayajātāḥ
Accusativeābhayajātam ābhayajātau ābhayajātān
Instrumentalābhayajātena ābhayajātābhyām ābhayajātaiḥ ābhayajātebhiḥ
Dativeābhayajātāya ābhayajātābhyām ābhayajātebhyaḥ
Ablativeābhayajātāt ābhayajātābhyām ābhayajātebhyaḥ
Genitiveābhayajātasya ābhayajātayoḥ ābhayajātānām
Locativeābhayajāte ābhayajātayoḥ ābhayajāteṣu

Compound ābhayajāta -

Adverb -ābhayajātam -ābhayajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria