Declension table of ?ābharitā

Deva

FeminineSingularDualPlural
Nominativeābharitā ābharite ābharitāḥ
Vocativeābharite ābharite ābharitāḥ
Accusativeābharitām ābharite ābharitāḥ
Instrumentalābharitayā ābharitābhyām ābharitābhiḥ
Dativeābharitāyai ābharitābhyām ābharitābhyaḥ
Ablativeābharitāyāḥ ābharitābhyām ābharitābhyaḥ
Genitiveābharitāyāḥ ābharitayoḥ ābharitānām
Locativeābharitāyām ābharitayoḥ ābharitāsu

Adverb -ābharitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria