Declension table of ?ābharita

Deva

NeuterSingularDualPlural
Nominativeābharitam ābharite ābharitāni
Vocativeābharita ābharite ābharitāni
Accusativeābharitam ābharite ābharitāni
Instrumentalābharitena ābharitābhyām ābharitaiḥ
Dativeābharitāya ābharitābhyām ābharitebhyaḥ
Ablativeābharitāt ābharitābhyām ābharitebhyaḥ
Genitiveābharitasya ābharitayoḥ ābharitānām
Locativeābharite ābharitayoḥ ābhariteṣu

Compound ābharita -

Adverb -ābharitam -ābharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria