Declension table of ?ābharita

Deva

MasculineSingularDualPlural
Nominativeābharitaḥ ābharitau ābharitāḥ
Vocativeābharita ābharitau ābharitāḥ
Accusativeābharitam ābharitau ābharitān
Instrumentalābharitena ābharitābhyām ābharitaiḥ ābharitebhiḥ
Dativeābharitāya ābharitābhyām ābharitebhyaḥ
Ablativeābharitāt ābharitābhyām ābharitebhyaḥ
Genitiveābharitasya ābharitayoḥ ābharitānām
Locativeābharite ābharitayoḥ ābhariteṣu

Compound ābharita -

Adverb -ābharitam -ābharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria