Declension table of ?ābharadvasu_ā

Deva

FeminineSingularDualPlural
Nominativeābharadvasu_ā ābharadvasu_e ābharadvasu_āḥ
Vocativeābharadvasu_e ābharadvasu_e ābharadvasu_āḥ
Accusativeābharadvasu_ām ābharadvasu_e ābharadvasu_āḥ
Instrumentalābharadvasu_ayā ābharadvasu_ābhyām ābharadvasu_ābhiḥ
Dativeābharadvasu_āyai ābharadvasu_ābhyām ābharadvasu_ābhyaḥ
Ablativeābharadvasu_āyāḥ ābharadvasu_ābhyām ābharadvasu_ābhyaḥ
Genitiveābharadvasu_āyāḥ ābharadvasu_ayoḥ ābharadvasu_ānām
Locativeābharadvasu_āyām ābharadvasu_ayoḥ ābharadvasu_āsu

Adverb -ābharadvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria