Declension table of ?ābharadvasava

Deva

NeuterSingularDualPlural
Nominativeābharadvasavam ābharadvasave ābharadvasavāni
Vocativeābharadvasava ābharadvasave ābharadvasavāni
Accusativeābharadvasavam ābharadvasave ābharadvasavāni
Instrumentalābharadvasavena ābharadvasavābhyām ābharadvasavaiḥ
Dativeābharadvasavāya ābharadvasavābhyām ābharadvasavebhyaḥ
Ablativeābharadvasavāt ābharadvasavābhyām ābharadvasavebhyaḥ
Genitiveābharadvasavasya ābharadvasavayoḥ ābharadvasavānām
Locativeābharadvasave ābharadvasavayoḥ ābharadvasaveṣu

Compound ābharadvasava -

Adverb -ābharadvasavam -ābharadvasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria