Declension table of ?ābhaṅginī

Deva

FeminineSingularDualPlural
Nominativeābhaṅginī ābhaṅginyau ābhaṅginyaḥ
Vocativeābhaṅgini ābhaṅginyau ābhaṅginyaḥ
Accusativeābhaṅginīm ābhaṅginyau ābhaṅginīḥ
Instrumentalābhaṅginyā ābhaṅginībhyām ābhaṅginībhiḥ
Dativeābhaṅginyai ābhaṅginībhyām ābhaṅginībhyaḥ
Ablativeābhaṅginyāḥ ābhaṅginībhyām ābhaṅginībhyaḥ
Genitiveābhaṅginyāḥ ābhaṅginyoḥ ābhaṅginīnām
Locativeābhaṅginyām ābhaṅginyoḥ ābhaṅginīṣu

Compound ābhaṅgini - ābhaṅginī -

Adverb -ābhaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria