Declension table of ?ābhaṅgin

Deva

MasculineSingularDualPlural
Nominativeābhaṅgī ābhaṅginau ābhaṅginaḥ
Vocativeābhaṅgin ābhaṅginau ābhaṅginaḥ
Accusativeābhaṅginam ābhaṅginau ābhaṅginaḥ
Instrumentalābhaṅginā ābhaṅgibhyām ābhaṅgibhiḥ
Dativeābhaṅgine ābhaṅgibhyām ābhaṅgibhyaḥ
Ablativeābhaṅginaḥ ābhaṅgibhyām ābhaṅgibhyaḥ
Genitiveābhaṅginaḥ ābhaṅginoḥ ābhaṅginām
Locativeābhaṅgini ābhaṅginoḥ ābhaṅgiṣu

Compound ābhaṅgi -

Adverb -ābhaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria