Declension table of ?ābhāsurā

Deva

FeminineSingularDualPlural
Nominativeābhāsurā ābhāsure ābhāsurāḥ
Vocativeābhāsure ābhāsure ābhāsurāḥ
Accusativeābhāsurām ābhāsure ābhāsurāḥ
Instrumentalābhāsurayā ābhāsurābhyām ābhāsurābhiḥ
Dativeābhāsurāyai ābhāsurābhyām ābhāsurābhyaḥ
Ablativeābhāsurāyāḥ ābhāsurābhyām ābhāsurābhyaḥ
Genitiveābhāsurāyāḥ ābhāsurayoḥ ābhāsurāṇām
Locativeābhāsurāyām ābhāsurayoḥ ābhāsurāsu

Adverb -ābhāsuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria