Declension table of ?ābhāsura

Deva

MasculineSingularDualPlural
Nominativeābhāsuraḥ ābhāsurau ābhāsurāḥ
Vocativeābhāsura ābhāsurau ābhāsurāḥ
Accusativeābhāsuram ābhāsurau ābhāsurān
Instrumentalābhāsureṇa ābhāsurābhyām ābhāsuraiḥ ābhāsurebhiḥ
Dativeābhāsurāya ābhāsurābhyām ābhāsurebhyaḥ
Ablativeābhāsurāt ābhāsurābhyām ābhāsurebhyaḥ
Genitiveābhāsurasya ābhāsurayoḥ ābhāsurāṇām
Locativeābhāsure ābhāsurayoḥ ābhāsureṣu

Compound ābhāsura -

Adverb -ābhāsuram -ābhāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria