Declension table of ābhāsin

Deva

NeuterSingularDualPlural
Nominativeābhāsi ābhāsinī ābhāsīni
Vocativeābhāsin ābhāsi ābhāsinī ābhāsīni
Accusativeābhāsi ābhāsinī ābhāsīni
Instrumentalābhāsinā ābhāsibhyām ābhāsibhiḥ
Dativeābhāsine ābhāsibhyām ābhāsibhyaḥ
Ablativeābhāsinaḥ ābhāsibhyām ābhāsibhyaḥ
Genitiveābhāsinaḥ ābhāsinoḥ ābhāsinām
Locativeābhāsini ābhāsinoḥ ābhāsiṣu

Compound ābhāsi -

Adverb -ābhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria