Declension table of ābhāsatā

Deva

FeminineSingularDualPlural
Nominativeābhāsatā ābhāsate ābhāsatāḥ
Vocativeābhāsate ābhāsate ābhāsatāḥ
Accusativeābhāsatām ābhāsate ābhāsatāḥ
Instrumentalābhāsatayā ābhāsatābhyām ābhāsatābhiḥ
Dativeābhāsatāyai ābhāsatābhyām ābhāsatābhyaḥ
Ablativeābhāsatāyāḥ ābhāsatābhyām ābhāsatābhyaḥ
Genitiveābhāsatāyāḥ ābhāsatayoḥ ābhāsatānām
Locativeābhāsatāyām ābhāsatayoḥ ābhāsatāsu

Adverb -ābhāsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria