Declension table of ?ābhāsā

Deva

FeminineSingularDualPlural
Nominativeābhāsā ābhāse ābhāsāḥ
Vocativeābhāse ābhāse ābhāsāḥ
Accusativeābhāsām ābhāse ābhāsāḥ
Instrumentalābhāsayā ābhāsābhyām ābhāsābhiḥ
Dativeābhāsāyai ābhāsābhyām ābhāsābhyaḥ
Ablativeābhāsāyāḥ ābhāsābhyām ābhāsābhyaḥ
Genitiveābhāsāyāḥ ābhāsayoḥ ābhāsānām
Locativeābhāsāyām ābhāsayoḥ ābhāsāsu

Adverb -ābhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria