Declension table of ābhāsa

Deva

NeuterSingularDualPlural
Nominativeābhāsam ābhāse ābhāsāni
Vocativeābhāsa ābhāse ābhāsāni
Accusativeābhāsam ābhāse ābhāsāni
Instrumentalābhāsena ābhāsābhyām ābhāsaiḥ
Dativeābhāsāya ābhāsābhyām ābhāsebhyaḥ
Ablativeābhāsāt ābhāsābhyām ābhāsebhyaḥ
Genitiveābhāsasya ābhāsayoḥ ābhāsānām
Locativeābhāse ābhāsayoḥ ābhāseṣu

Compound ābhāsa -

Adverb -ābhāsam -ābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria