Declension table of ābhāsa

Deva

MasculineSingularDualPlural
Nominativeābhāsaḥ ābhāsau ābhāsāḥ
Vocativeābhāsa ābhāsau ābhāsāḥ
Accusativeābhāsam ābhāsau ābhāsān
Instrumentalābhāsena ābhāsābhyām ābhāsaiḥ ābhāsebhiḥ
Dativeābhāsāya ābhāsābhyām ābhāsebhyaḥ
Ablativeābhāsāt ābhāsābhyām ābhāsebhyaḥ
Genitiveābhāsasya ābhāsayoḥ ābhāsānām
Locativeābhāse ābhāsayoḥ ābhāseṣu

Compound ābhāsa -

Adverb -ābhāsam -ābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria